भारतीयदर्शनपरिचय:  part 1

किम् नाम दर्शनम् ? दर्शनम् इत्यस्य ज्ञानम् इति, ज्ञानसाधनम् शास्त्रम् इति च अर्थ:    दृशिर् प्रेक्षणे इति धातो:  ल्युट् प्रत्यये सति निष्पन्न:  दर्शनम् इति शब्द:  । ल्युट् प्रत्यय:   भावार्थे करणार्थे, च भवति । भावार्थे ल्युट् प्रत्यय:  भवति चेत् दर्शनशब्दस्य ज्ञानम् इति अर्थ:  (दृश्यते इति दर्शनम् )करणार्थे भवति चेत् ज्ञानसाधनं शास्त्रम् इति अर्थ:  ( दृश्यते अनेन इति दर्शनम् ) । ज्ञानसाधनानि अनेकानि सन्ति । यथा पञ्चज्ञानेन्द्रियाणि, अनुमानम् ,शब्दश्च, । चक्षु:  रसनं,घ्राणं, त्वक्, श्रोत्रं, इति पञ्च ज्ञानेन्द्रियाणि भवन्ति । एतै:  पञ्चज्ञानेन्द्रियै:  क्रमश:  रूप-रस-गन्ध-स्पर्श-शब्दानां ज्ञानं जायते । 

·      देशत:  कालत:  असन्निहितानां पदार्थानां ज्ञानं प्रत्यक्षेण न भवति । तादृशानां पदार्थानां ज्ञानं  शब्देन वा अनुमानेन वा भवति । एतस्य विवरणम् अग्रे भविष्यति । अत्र अयं प्रश्न:  भवति – दर्शनम् इति पदस्य ज्ञानसाधनम् इति अर्थ:  चेत् , चक्षुरादीनि ज्ञानसाधनानि बहूनि सन्ति  तेषु अपि दर्शनपदं प्रयोक्तुं शक्यते । कुत:  दर्शनपदस्य  शास्त्रम् इत्येव अर्थ:  उक्त:  ? इति
इदम् अत्र उत्तरम्  भवति – “असाधारण्येन  हि व्यपदेशा:  भवन्ति इति नियम:  अस्ति । व्यपदेशा:  नाम अभिधानानि अथवा नामानि  तानि मुख्यत:   असाधारणवस्तुषु अथवा प्रधानवस्तुषु एव भवन्ति ।  प्रसङ्गवशात् अन्यवस्तुषु अपि भवन्ति । यथा सरसिजम्  इति शब्द:  । सरसिजम् इत्यस्य सरसि – जलाशये जायते इति सरसिजम् इति अर्थ:  । जलाशये कमलं, शैवालं मत्स्यादिकमपि जायते । तथापि शैवालादिषु सरसिजशब्द:  न भवति । कमले एव प्रधानतया भवति । प्रसङ्गवशात् शैवालादिषु अपि कदाचित् सरसिजम् इति शब्द:  प्रयुज्यते ।तद्वत्  दर्शनम् इत्यस्य दृश्यते अनेन इति व्युत्पत्त्या ज्ञानसाधनम् इति अर्थ:  । ज्ञानसाधनेषु दर्शनशब्द:  साधारण:  अपि असाधारणसाधने एव भवति । प्रत्यक्षानुमानै:  अग्राह्या:  महात्मनामेव  बुद्धिगोचरा:  पदार्था:   येन दृश्यन्ते - ज्ञायन्ते तदेव दर्शनम् असाधारणम्  इति । अत:  दर्शनम् इति शब्द:  शास्त्रेषु प्रधानम् भवति ।दर्शनशब्दवाच्यानि शास्त्राणि द्विविधानि ।  

    नास्तिकदर्शनानि आस्तिकदर्शनानि इति ।

·      तत्र वेदा:  प्रमाणम्  इति ये मन्यन्ते ते आस्तिका:  तेषां दर्शनम् आस्तिकदर्शनम्  । ये वेदा:  अप्रमाणम् इति  मन्यन्ते ते नास्तिका:   तेषां दर्शनम्  नास्तिकदर्शनम् ।

·      आस्तिकदर्शनेषु वेदान्तदर्शनम् अन्यतमत् ।

·      वेदान्तदर्शनेषु  अद्वैतवेदान्तदर्शनं, विशिष्टाद्वैतदर्शनं, माध्ववेदान्त (द्वैतवेदान्त)दर्शनम् इति त्रीणि प्रधानवेदान्तदर्शनानि  । अन्यानि अपि सन्ति शक्तिविशिष्टाद्वैतं शिवाद्वैतं द्वैताद्वैतादीनि ।  प्रधानतया वेदान्तदर्शने  आत्मा (जीव: ), परमात्मा  (ब्रह्म) प्रपञ्च:  इति एते  विषया:  निरूप्यन्ते ।  एतेषां जीवब्रह्मप्रपञ्चानां मध्ये परस्परं  अभेद:  अस्ति इति केचन, भेद:  अस्ति इति केचन, अपरे भेदाभेद: अस्ति इति च अभिप्रयन्ति । अत एव वेदान्तदर्शनानां  प्रतिपाद्यं  विषयम् आश्रित्य  तदनुगुणं नामानि प्रसिद्धिम् आगतानि ।  प्राय:  वेदान्तदर्शनस्य मूलानि भवन्ति उपनिषद: ,  ब्रह्मसूत्राणि,  भगवद्गीता च । एतदेव प्रस्थानत्रयम् इति उच्यते । उपनिषत्प्रस्थानं, सूत्रप्रस्थानं गीताप्रस्थानम् इति । सर्वै:  अपि वेदान्तदर्शनाचार्यै:  प्रस्थानत्रयस्य व्याख्यानं कृतमस्ति ।तेषां व्याख्यानानि एव भाष्याणि” इति  व्यवह्रियन्ते ।

Popular posts from this blog

ಬ್ರಾಹ್ಮಣ್ಯ ಮತ್ತು ಭಾರತ