Posts

Showing posts from February 26, 2021
  भारतीय दर्शनपरिचय:  part 1 किम् नाम दर्शनम् ?   दर्शनम् इत्यस्य ज्ञानम् इति, ज्ञानसाधनम् शास्त्रम् इति च अर्थ:   ।     दृशिर् प्रेक्षणे इति धातो:  ल्युट् प्रत्यये सति निष्पन्न:  दर्शनम् इति शब्द:  । ल्युट् प्रत्यय:   भावार्थे करणार्थे, च भवति ।  भावार्थे ल्युट् प्रत्यय:   भवति चेत् दर्शनशब्दस्य ज्ञानम् इति अर्थ:   (दृश्यते इति दर्शनम् ) करणार्थे भवति चेत् ज्ञानसाधनं शास्त्रम् इति अर्थ:   ( दृश्यते अनेन इति दर्शनम् ) । ज्ञानसाधनानि अनेकानि सन्ति ।  यथा पञ्चज्ञानेन्द्रियाणि, अनुमानम् ,शब्दश्च, ।   चक्षु:   रसनं,घ्राणं, त्वक्, श्रोत्रं, इति पञ्च ज्ञानेन्द्रियाणि भवन्ति । एतै:   पञ्चज्ञानेन्द्रियै:   क्रमश:   रूप-रस-गन्ध-स्पर्श-शब्दानां ज्ञानं जायते ।   ·       देशत:   कालत:   असन्निहितानां पदार्थानां ज्ञानं प्रत्यक्षेण न भवति । तादृशानां पदार्थानां ज्ञानं   शब्देन वा अनुमानेन वा भवति । एतस्य विवरणम् अग्रे भविष्यति ।  अत्र अयं प्रश्न:   भवति – दर्शनम् इति पदस्य ज्ञानसाधनम् इति अर्थ:   चेत् , चक्षुरादीनि ज्ञानसाधनानि बहूनि सन्ति   तेषु अपि दर्शनपदं प्रयोक्तुं शक्यते । कुत:   दर्शनपदस्य

भारतीयदर्शनानि - अन्त:शास्त्रीयमध्ययनम् एकं चिन्तनम्

भारतीयदर्शनानि - अन्त:शास्त्रीयमध्ययनम् एकं चिन्तनम्   अन्त:शास्त्रीयाध्ययनम्- प्राचीनपारम्परिकभारतीयदर्शनेषु अन्त:शास्त्रीयाध्ययनं स्वाभाविकं विद्यत इति तत्तद्दर्शनाध्येतॄणां विदितमेव । अन्त:शास्त्रीयाध्ययनस्यावश्यकता का ? तस्य किं वा प्रयोजनम् इति किञ्चिदत्र चिन्तयाम: - १.      अन्त:शास्त्रीयाध्ययनव्याजेन पारम्परिकशास्त्राणामध्ययने सृजनात्मकताया: सम्पादनम् शक्यते २.      शास्त्रान्तरमधीयाना: अपरस्मिन् शास्त्रे नावीन्यमापादयितुं शक्नुवन्ति । ३.      एकस्मिन्नेव शास्त्रे निष्णाता: कदाचित्क्वचिद्विषये दोषानाचरेयु: परन्तु नैकशास्त्रनिपुणा: तद्विषये समीचीनां दृष्टिं प्रसारयितुं प्रभवन्ति । ४.     सुसूक्ष्मविचारशक्तिसंवर्धनद्वारा बह्वीनां बौद्धिकसमस्यानां सामाजिकसमस्यानां तथा प्रायोगिकसमस्यानां परिहरणे अन्त:शास्त्रीयमध्ययनं सहकरोति । ५.      अन्त:शास्त्रीयमध्ययनं बहुत्र ज्ञानेषु परस्परसंवादं जनयति । ६.      अन्त:शास्त्रीयाध्ययनेन कश्चित् संशोधनकर्मणि समुत्पद्यमानान् क्लेशान् सुखेन तरति । ७.     विघटितानां लुप्तप्रायाणां ग्रन्थानां/शास्त्राणां वा तत्र तत्रोपलभ्यमानां
  This article is published in VIMUKTIH collection of articles of National Seminar on "Life, Life after death and Self Realization" held on 16th &17th March 2019 at Shri Medhadakshinamurty Vedabhavana Sanskrit College, Gokarna with ISBN - 978-81-943769-0-3  माध्ववेदन्ते बन्धमोक्षौ- मोक्षे आनन्दतारतम्यञ्च भूतबन्धस्तु संसार:   यस्मिन् कल्पे ये जीवा: सृज्या: तत्कल्पपर्यन्तमनादितो रमामात्रप्रतीकतया ताञ्जीवानधितिष्ठति (सृष्ट्यनन्तरं तु रमामुख्यप्राणप्रतीकाभवन्ति ) । सृष्टिकल्पे तु दशेन्द्रियपञ्चभूतमनोरूपषोडशकलात्म - कमव्यूढगुणत्रयात्मकं प्रकाशक्रियावरणलक्षणशक्ति- युक्तं   (प्रकाशो हि सत्वस्य क्रिया हि रजस: आवरणं हि तमस: ) सूक्ष्मतमं लिङ्गशरीरं क्षीरं नीरेणेव जीवचिता संवलितम् । तस्मिंश्च चिदचिन्मिश्रे पिण्डे एव जीवशब्दव्यवहारो यावत्परममुक्ति: । तत्रैव च न भेदप्रतिभासो विनाऽपरोक्षात् । यथा दीपो भूतान्तरसंवलितोऽपि तेजोऽप्रतिघं तथा सूक्ष्मगुणत्रयात्मिकाचिन्मिश्रिता चित् । तच्च न चितो विशेषतोपकारापकारक्षममिति द्वितीयेन महदहङ्कारभूतांशै: संयोज्य, भोगेन प्रारब्धं क्षपयित्वा,